Declension table of ?dakṣiṇācārā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇācārā dakṣiṇācāre dakṣiṇācārāḥ
Vocativedakṣiṇācāre dakṣiṇācāre dakṣiṇācārāḥ
Accusativedakṣiṇācārām dakṣiṇācāre dakṣiṇācārāḥ
Instrumentaldakṣiṇācārayā dakṣiṇācārābhyām dakṣiṇācārābhiḥ
Dativedakṣiṇācārāyai dakṣiṇācārābhyām dakṣiṇācārābhyaḥ
Ablativedakṣiṇācārāyāḥ dakṣiṇācārābhyām dakṣiṇācārābhyaḥ
Genitivedakṣiṇācārāyāḥ dakṣiṇācārayoḥ dakṣiṇācārāṇām
Locativedakṣiṇācārāyām dakṣiṇācārayoḥ dakṣiṇācārāsu

Adverb -dakṣiṇācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria