Declension table of dakṣiṇācāra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇācāram dakṣiṇācāre dakṣiṇācārāṇi
Vocativedakṣiṇācāra dakṣiṇācāre dakṣiṇācārāṇi
Accusativedakṣiṇācāram dakṣiṇācāre dakṣiṇācārāṇi
Instrumentaldakṣiṇācāreṇa dakṣiṇācārābhyām dakṣiṇācāraiḥ
Dativedakṣiṇācārāya dakṣiṇācārābhyām dakṣiṇācārebhyaḥ
Ablativedakṣiṇācārāt dakṣiṇācārābhyām dakṣiṇācārebhyaḥ
Genitivedakṣiṇācārasya dakṣiṇācārayoḥ dakṣiṇācārāṇām
Locativedakṣiṇācāre dakṣiṇācārayoḥ dakṣiṇācāreṣu

Compound dakṣiṇācāra -

Adverb -dakṣiṇācāram -dakṣiṇācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria