Declension table of ?dakṣiṇābdhi

Deva

MasculineSingularDualPlural
Nominativedakṣiṇābdhiḥ dakṣiṇābdhī dakṣiṇābdhayaḥ
Vocativedakṣiṇābdhe dakṣiṇābdhī dakṣiṇābdhayaḥ
Accusativedakṣiṇābdhim dakṣiṇābdhī dakṣiṇābdhīn
Instrumentaldakṣiṇābdhinā dakṣiṇābdhibhyām dakṣiṇābdhibhiḥ
Dativedakṣiṇābdhaye dakṣiṇābdhibhyām dakṣiṇābdhibhyaḥ
Ablativedakṣiṇābdheḥ dakṣiṇābdhibhyām dakṣiṇābdhibhyaḥ
Genitivedakṣiṇābdheḥ dakṣiṇābdhyoḥ dakṣiṇābdhīnām
Locativedakṣiṇābdhau dakṣiṇābdhyoḥ dakṣiṇābdhiṣu

Compound dakṣiṇābdhi -

Adverb -dakṣiṇābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria