Declension table of ?dakṣeśvaraliṅga

Deva

NeuterSingularDualPlural
Nominativedakṣeśvaraliṅgam dakṣeśvaraliṅge dakṣeśvaraliṅgāni
Vocativedakṣeśvaraliṅga dakṣeśvaraliṅge dakṣeśvaraliṅgāni
Accusativedakṣeśvaraliṅgam dakṣeśvaraliṅge dakṣeśvaraliṅgāni
Instrumentaldakṣeśvaraliṅgena dakṣeśvaraliṅgābhyām dakṣeśvaraliṅgaiḥ
Dativedakṣeśvaraliṅgāya dakṣeśvaraliṅgābhyām dakṣeśvaraliṅgebhyaḥ
Ablativedakṣeśvaraliṅgāt dakṣeśvaraliṅgābhyām dakṣeśvaraliṅgebhyaḥ
Genitivedakṣeśvaraliṅgasya dakṣeśvaraliṅgayoḥ dakṣeśvaraliṅgānām
Locativedakṣeśvaraliṅge dakṣeśvaraliṅgayoḥ dakṣeśvaraliṅgeṣu

Compound dakṣeśvaraliṅga -

Adverb -dakṣeśvaraliṅgam -dakṣeśvaraliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria