Declension table of ?dakṣasmṛti

Deva

FeminineSingularDualPlural
Nominativedakṣasmṛtiḥ dakṣasmṛtī dakṣasmṛtayaḥ
Vocativedakṣasmṛte dakṣasmṛtī dakṣasmṛtayaḥ
Accusativedakṣasmṛtim dakṣasmṛtī dakṣasmṛtīḥ
Instrumentaldakṣasmṛtyā dakṣasmṛtibhyām dakṣasmṛtibhiḥ
Dativedakṣasmṛtyai dakṣasmṛtaye dakṣasmṛtibhyām dakṣasmṛtibhyaḥ
Ablativedakṣasmṛtyāḥ dakṣasmṛteḥ dakṣasmṛtibhyām dakṣasmṛtibhyaḥ
Genitivedakṣasmṛtyāḥ dakṣasmṛteḥ dakṣasmṛtyoḥ dakṣasmṛtīnām
Locativedakṣasmṛtyām dakṣasmṛtau dakṣasmṛtyoḥ dakṣasmṛtiṣu

Compound dakṣasmṛti -

Adverb -dakṣasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria