Declension table of ?dakṣasādhanā

Deva

FeminineSingularDualPlural
Nominativedakṣasādhanā dakṣasādhane dakṣasādhanāḥ
Vocativedakṣasādhane dakṣasādhane dakṣasādhanāḥ
Accusativedakṣasādhanām dakṣasādhane dakṣasādhanāḥ
Instrumentaldakṣasādhanayā dakṣasādhanābhyām dakṣasādhanābhiḥ
Dativedakṣasādhanāyai dakṣasādhanābhyām dakṣasādhanābhyaḥ
Ablativedakṣasādhanāyāḥ dakṣasādhanābhyām dakṣasādhanābhyaḥ
Genitivedakṣasādhanāyāḥ dakṣasādhanayoḥ dakṣasādhanānām
Locativedakṣasādhanāyām dakṣasādhanayoḥ dakṣasādhanāsu

Adverb -dakṣasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria