Declension table of ?dakṣapati

Deva

MasculineSingularDualPlural
Nominativedakṣapatiḥ dakṣapatī dakṣapatayaḥ
Vocativedakṣapate dakṣapatī dakṣapatayaḥ
Accusativedakṣapatim dakṣapatī dakṣapatīn
Instrumentaldakṣapatinā dakṣapatibhyām dakṣapatibhiḥ
Dativedakṣapataye dakṣapatibhyām dakṣapatibhyaḥ
Ablativedakṣapateḥ dakṣapatibhyām dakṣapatibhyaḥ
Genitivedakṣapateḥ dakṣapatyoḥ dakṣapatīnām
Locativedakṣapatau dakṣapatyoḥ dakṣapatiṣu

Compound dakṣapati -

Adverb -dakṣapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria