Declension table of ?dakṣanidhana

Deva

NeuterSingularDualPlural
Nominativedakṣanidhanam dakṣanidhane dakṣanidhanāni
Vocativedakṣanidhana dakṣanidhane dakṣanidhanāni
Accusativedakṣanidhanam dakṣanidhane dakṣanidhanāni
Instrumentaldakṣanidhanena dakṣanidhanābhyām dakṣanidhanaiḥ
Dativedakṣanidhanāya dakṣanidhanābhyām dakṣanidhanebhyaḥ
Ablativedakṣanidhanāt dakṣanidhanābhyām dakṣanidhanebhyaḥ
Genitivedakṣanidhanasya dakṣanidhanayoḥ dakṣanidhanānām
Locativedakṣanidhane dakṣanidhanayoḥ dakṣanidhaneṣu

Compound dakṣanidhana -

Adverb -dakṣanidhanam -dakṣanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria