Declension table of ?dakṣamāṇā

Deva

FeminineSingularDualPlural
Nominativedakṣamāṇā dakṣamāṇe dakṣamāṇāḥ
Vocativedakṣamāṇe dakṣamāṇe dakṣamāṇāḥ
Accusativedakṣamāṇām dakṣamāṇe dakṣamāṇāḥ
Instrumentaldakṣamāṇayā dakṣamāṇābhyām dakṣamāṇābhiḥ
Dativedakṣamāṇāyai dakṣamāṇābhyām dakṣamāṇābhyaḥ
Ablativedakṣamāṇāyāḥ dakṣamāṇābhyām dakṣamāṇābhyaḥ
Genitivedakṣamāṇāyāḥ dakṣamāṇayoḥ dakṣamāṇānām
Locativedakṣamāṇāyām dakṣamāṇayoḥ dakṣamāṇāsu

Adverb -dakṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria