Declension table of ?dakṣakratu_ā

Deva

FeminineSingularDualPlural
Nominativedakṣakratu_ā dakṣakratu_e dakṣakratu_āḥ
Vocativedakṣakratu_e dakṣakratu_e dakṣakratu_āḥ
Accusativedakṣakratu_ām dakṣakratu_e dakṣakratu_āḥ
Instrumentaldakṣakratu_ayā dakṣakratu_ābhyām dakṣakratu_ābhiḥ
Dativedakṣakratu_āyai dakṣakratu_ābhyām dakṣakratu_ābhyaḥ
Ablativedakṣakratu_āyāḥ dakṣakratu_ābhyām dakṣakratu_ābhyaḥ
Genitivedakṣakratu_āyāḥ dakṣakratu_ayoḥ dakṣakratu_ānām
Locativedakṣakratu_āyām dakṣakratu_ayoḥ dakṣakratu_āsu

Adverb -dakṣakratu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria