Declension table of ?dakṣādhvaradhvansaka

Deva

MasculineSingularDualPlural
Nominativedakṣādhvaradhvansakaḥ dakṣādhvaradhvansakau dakṣādhvaradhvansakāḥ
Vocativedakṣādhvaradhvansaka dakṣādhvaradhvansakau dakṣādhvaradhvansakāḥ
Accusativedakṣādhvaradhvansakam dakṣādhvaradhvansakau dakṣādhvaradhvansakān
Instrumentaldakṣādhvaradhvansakena dakṣādhvaradhvansakābhyām dakṣādhvaradhvansakaiḥ dakṣādhvaradhvansakebhiḥ
Dativedakṣādhvaradhvansakāya dakṣādhvaradhvansakābhyām dakṣādhvaradhvansakebhyaḥ
Ablativedakṣādhvaradhvansakāt dakṣādhvaradhvansakābhyām dakṣādhvaradhvansakebhyaḥ
Genitivedakṣādhvaradhvansakasya dakṣādhvaradhvansakayoḥ dakṣādhvaradhvansakānām
Locativedakṣādhvaradhvansake dakṣādhvaradhvansakayoḥ dakṣādhvaradhvansakeṣu

Compound dakṣādhvaradhvansaka -

Adverb -dakṣādhvaradhvansakam -dakṣādhvaradhvansakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria