Declension table of ?dakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedakṣaṇīyam dakṣaṇīye dakṣaṇīyāni
Vocativedakṣaṇīya dakṣaṇīye dakṣaṇīyāni
Accusativedakṣaṇīyam dakṣaṇīye dakṣaṇīyāni
Instrumentaldakṣaṇīyena dakṣaṇīyābhyām dakṣaṇīyaiḥ
Dativedakṣaṇīyāya dakṣaṇīyābhyām dakṣaṇīyebhyaḥ
Ablativedakṣaṇīyāt dakṣaṇīyābhyām dakṣaṇīyebhyaḥ
Genitivedakṣaṇīyasya dakṣaṇīyayoḥ dakṣaṇīyānām
Locativedakṣaṇīye dakṣaṇīyayoḥ dakṣaṇīyeṣu

Compound dakṣaṇīya -

Adverb -dakṣaṇīyam -dakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria