Declension table of ?daiśikā

Deva

FeminineSingularDualPlural
Nominativedaiśikā daiśike daiśikāḥ
Vocativedaiśike daiśike daiśikāḥ
Accusativedaiśikām daiśike daiśikāḥ
Instrumentaldaiśikayā daiśikābhyām daiśikābhiḥ
Dativedaiśikāyai daiśikābhyām daiśikābhyaḥ
Ablativedaiśikāyāḥ daiśikābhyām daiśikābhyaḥ
Genitivedaiśikāyāḥ daiśikayoḥ daiśikānām
Locativedaiśikāyām daiśikayoḥ daiśikāsu

Adverb -daiśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria