Declension table of ?daivī

Deva

FeminineSingularDualPlural
Nominativedaivī daivyau daivyaḥ
Vocativedaivi daivyau daivyaḥ
Accusativedaivīm daivyau daivīḥ
Instrumentaldaivyā daivībhyām daivībhiḥ
Dativedaivyai daivībhyām daivībhyaḥ
Ablativedaivyāḥ daivībhyām daivībhyaḥ
Genitivedaivyāḥ daivyoḥ daivīnām
Locativedaivyām daivyoḥ daivīṣu

Compound daivi - daivī -

Adverb -daivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria