सुबन्तावली ?दैवतसरित्

Roma

स्त्रीएकद्विबहु
प्रथमादैवतसरित् दैवतसरितौ दैवतसरितः
सम्बोधनम्दैवतसरित् दैवतसरितौ दैवतसरितः
द्वितीयादैवतसरितम् दैवतसरितौ दैवतसरितः
तृतीयादैवतसरिता दैवतसरिद्भ्याम् दैवतसरिद्भिः
चतुर्थीदैवतसरिते दैवतसरिद्भ्याम् दैवतसरिद्भ्यः
पञ्चमीदैवतसरितः दैवतसरिद्भ्याम् दैवतसरिद्भ्यः
षष्ठीदैवतसरितः दैवतसरितोः दैवतसरिताम्
सप्तमीदैवतसरिति दैवतसरितोः दैवतसरित्सु

समास दैवतसरित्

अव्यय ॰दैवतसरित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria