Declension table of ?daivatā

Deva

FeminineSingularDualPlural
Nominativedaivatā daivate daivatāḥ
Vocativedaivate daivate daivatāḥ
Accusativedaivatām daivate daivatāḥ
Instrumentaldaivatayā daivatābhyām daivatābhiḥ
Dativedaivatāyai daivatābhyām daivatābhyaḥ
Ablativedaivatāyāḥ daivatābhyām daivatābhyaḥ
Genitivedaivatāyāḥ daivatayoḥ daivatānām
Locativedaivatāyām daivatayoḥ daivatāsu

Adverb -daivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria