Declension table of daivata

Deva

NeuterSingularDualPlural
Nominativedaivatam daivate daivatāni
Vocativedaivata daivate daivatāni
Accusativedaivatam daivate daivatāni
Instrumentaldaivatena daivatābhyām daivataiḥ
Dativedaivatāya daivatābhyām daivatebhyaḥ
Ablativedaivatāt daivatābhyām daivatebhyaḥ
Genitivedaivatasya daivatayoḥ daivatānām
Locativedaivate daivatayoḥ daivateṣu

Compound daivata -

Adverb -daivatam -daivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria