सुबन्तावली ?दैवज्ञविलास

Roma

पुमान्एकद्विबहु
प्रथमादैवज्ञविलासः दैवज्ञविलासौ दैवज्ञविलासाः
सम्बोधनम्दैवज्ञविलास दैवज्ञविलासौ दैवज्ञविलासाः
द्वितीयादैवज्ञविलासम् दैवज्ञविलासौ दैवज्ञविलासान्
तृतीयादैवज्ञविलासेन दैवज्ञविलासाभ्याम् दैवज्ञविलासैः दैवज्ञविलासेभिः
चतुर्थीदैवज्ञविलासाय दैवज्ञविलासाभ्याम् दैवज्ञविलासेभ्यः
पञ्चमीदैवज्ञविलासात् दैवज्ञविलासाभ्याम् दैवज्ञविलासेभ्यः
षष्ठीदैवज्ञविलासस्य दैवज्ञविलासयोः दैवज्ञविलासानाम्
सप्तमीदैवज्ञविलासे दैवज्ञविलासयोः दैवज्ञविलासेषु

समास दैवज्ञविलास

अव्यय ॰दैवज्ञविलासम् ॰दैवज्ञविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria