सुबन्तावली ?दैवज्ञालङ्कृति

Roma

स्त्रीएकद्विबहु
प्रथमादैवज्ञालङ्कृतिः दैवज्ञालङ्कृती दैवज्ञालङ्कृतयः
सम्बोधनम्दैवज्ञालङ्कृते दैवज्ञालङ्कृती दैवज्ञालङ्कृतयः
द्वितीयादैवज्ञालङ्कृतिम् दैवज्ञालङ्कृती दैवज्ञालङ्कृतीः
तृतीयादैवज्ञालङ्कृत्या दैवज्ञालङ्कृतिभ्याम् दैवज्ञालङ्कृतिभिः
चतुर्थीदैवज्ञालङ्कृत्यै दैवज्ञालङ्कृतये दैवज्ञालङ्कृतिभ्याम् दैवज्ञालङ्कृतिभ्यः
पञ्चमीदैवज्ञालङ्कृत्याः दैवज्ञालङ्कृतेः दैवज्ञालङ्कृतिभ्याम् दैवज्ञालङ्कृतिभ्यः
षष्ठीदैवज्ञालङ्कृत्याः दैवज्ञालङ्कृतेः दैवज्ञालङ्कृत्योः दैवज्ञालङ्कृतीनाम्
सप्तमीदैवज्ञालङ्कृत्याम् दैवज्ञालङ्कृतौ दैवज्ञालङ्कृत्योः दैवज्ञालङ्कृतिषु

समास दैवज्ञालङ्कृति

अव्यय ॰दैवज्ञालङ्कृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria