Declension table of daivajña

Deva

MasculineSingularDualPlural
Nominativedaivajñaḥ daivajñau daivajñāḥ
Vocativedaivajña daivajñau daivajñāḥ
Accusativedaivajñam daivajñau daivajñān
Instrumentaldaivajñena daivajñābhyām daivajñaiḥ daivajñebhiḥ
Dativedaivajñāya daivajñābhyām daivajñebhyaḥ
Ablativedaivajñāt daivajñābhyām daivajñebhyaḥ
Genitivedaivajñasya daivajñayoḥ daivajñānām
Locativedaivajñe daivajñayoḥ daivajñeṣu

Compound daivajña -

Adverb -daivajñam -daivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria