सुबन्तावली ?दैवहतका

Roma

स्त्रीएकद्विबहु
प्रथमादैवहतका दैवहतके दैवहतकाः
सम्बोधनम्दैवहतके दैवहतके दैवहतकाः
द्वितीयादैवहतकाम् दैवहतके दैवहतकाः
तृतीयादैवहतकया दैवहतकाभ्याम् दैवहतकाभिः
चतुर्थीदैवहतकायै दैवहतकाभ्याम् दैवहतकाभ्यः
पञ्चमीदैवहतकायाः दैवहतकाभ्याम् दैवहतकाभ्यः
षष्ठीदैवहतकायाः दैवहतकयोः दैवहतकानाम्
सप्तमीदैवहतकायाम् दैवहतकयोः दैवहतकासु

अव्यय ॰दैवहतकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria