सुबन्तावली दैवहतक

Roma

पुमान्एकद्विबहु
प्रथमादैवहतकः दैवहतकौ दैवहतकाः
सम्बोधनम्दैवहतक दैवहतकौ दैवहतकाः
द्वितीयादैवहतकम् दैवहतकौ दैवहतकान्
तृतीयादैवहतकेन दैवहतकाभ्याम् दैवहतकैः दैवहतकेभिः
चतुर्थीदैवहतकाय दैवहतकाभ्याम् दैवहतकेभ्यः
पञ्चमीदैवहतकात् दैवहतकाभ्याम् दैवहतकेभ्यः
षष्ठीदैवहतकस्य दैवहतकयोः दैवहतकानाम्
सप्तमीदैवहतके दैवहतकयोः दैवहतकेषु

समास दैवहतक

अव्यय ॰दैवहतकम् ॰दैवहतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria