सुबन्तावली दैवहत

Roma

पुमान्एकद्विबहु
प्रथमादैवहतः दैवहतौ दैवहताः
सम्बोधनम्दैवहत दैवहतौ दैवहताः
द्वितीयादैवहतम् दैवहतौ दैवहतान्
तृतीयादैवहतेन दैवहताभ्याम् दैवहतैः दैवहतेभिः
चतुर्थीदैवहताय दैवहताभ्याम् दैवहतेभ्यः
पञ्चमीदैवहतात् दैवहताभ्याम् दैवहतेभ्यः
षष्ठीदैवहतस्य दैवहतयोः दैवहतानाम्
सप्तमीदैवहते दैवहतयोः दैवहतेषु

समास दैवहत

अव्यय ॰दैवहतम् ॰दैवहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria