Declension table of ?daivadīpa

Deva

MasculineSingularDualPlural
Nominativedaivadīpaḥ daivadīpau daivadīpāḥ
Vocativedaivadīpa daivadīpau daivadīpāḥ
Accusativedaivadīpam daivadīpau daivadīpān
Instrumentaldaivadīpena daivadīpābhyām daivadīpaiḥ daivadīpebhiḥ
Dativedaivadīpāya daivadīpābhyām daivadīpebhyaḥ
Ablativedaivadīpāt daivadīpābhyām daivadīpebhyaḥ
Genitivedaivadīpasya daivadīpayoḥ daivadīpānām
Locativedaivadīpe daivadīpayoḥ daivadīpeṣu

Compound daivadīpa -

Adverb -daivadīpam -daivadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria