सुबन्तावली ?दैत्याहोरात्र

Roma

पुमान्एकद्विबहु
प्रथमादैत्याहोरात्रः दैत्याहोरात्रौ दैत्याहोरात्राः
सम्बोधनम्दैत्याहोरात्र दैत्याहोरात्रौ दैत्याहोरात्राः
द्वितीयादैत्याहोरात्रम् दैत्याहोरात्रौ दैत्याहोरात्रान्
तृतीयादैत्याहोरात्रेण दैत्याहोरात्राभ्याम् दैत्याहोरात्रैः दैत्याहोरात्रेभिः
चतुर्थीदैत्याहोरात्राय दैत्याहोरात्राभ्याम् दैत्याहोरात्रेभ्यः
पञ्चमीदैत्याहोरात्रात् दैत्याहोरात्राभ्याम् दैत्याहोरात्रेभ्यः
षष्ठीदैत्याहोरात्रस्य दैत्याहोरात्रयोः दैत्याहोरात्राणाम्
सप्तमीदैत्याहोरात्रे दैत्याहोरात्रयोः दैत्याहोरात्रेषु

समास दैत्याहोरात्र

अव्यय ॰दैत्याहोरात्रम् ॰दैत्याहोरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria