Declension table of daitya

Deva

NeuterSingularDualPlural
Nominativedaityam daitye daityāni
Vocativedaitya daitye daityāni
Accusativedaityam daitye daityāni
Instrumentaldaityena daityābhyām daityaiḥ
Dativedaityāya daityābhyām daityebhyaḥ
Ablativedaityāt daityābhyām daityebhyaḥ
Genitivedaityasya daityayoḥ daityānām
Locativedaitye daityayoḥ daityeṣu

Compound daitya -

Adverb -daityam -daityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria