Declension table of daitya

Deva

MasculineSingularDualPlural
Nominativedaityaḥ daityau daityāḥ
Vocativedaitya daityau daityāḥ
Accusativedaityam daityau daityān
Instrumentaldaityena daityābhyām daityaiḥ daityebhiḥ
Dativedaityāya daityābhyām daityebhyaḥ
Ablativedaityāt daityābhyām daityebhyaḥ
Genitivedaityasya daityayoḥ daityānām
Locativedaitye daityayoḥ daityeṣu

Compound daitya -

Adverb -daityam -daityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria