Declension table of daiteya

Deva

MasculineSingularDualPlural
Nominativedaiteyaḥ daiteyau daiteyāḥ
Vocativedaiteya daiteyau daiteyāḥ
Accusativedaiteyam daiteyau daiteyān
Instrumentaldaiteyena daiteyābhyām daiteyaiḥ daiteyebhiḥ
Dativedaiteyāya daiteyābhyām daiteyebhyaḥ
Ablativedaiteyāt daiteyābhyām daiteyebhyaḥ
Genitivedaiteyasya daiteyayoḥ daiteyānām
Locativedaiteye daiteyayoḥ daiteyeṣu

Compound daiteya -

Adverb -daiteyam -daiteyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria