सुबन्तावली ?दैर्घरात्रिक

Roma

पुमान्एकद्विबहु
प्रथमादैर्घरात्रिकः दैर्घरात्रिकौ दैर्घरात्रिकाः
सम्बोधनम्दैर्घरात्रिक दैर्घरात्रिकौ दैर्घरात्रिकाः
द्वितीयादैर्घरात्रिकम् दैर्घरात्रिकौ दैर्घरात्रिकान्
तृतीयादैर्घरात्रिकेण दैर्घरात्रिकाभ्याम् दैर्घरात्रिकैः दैर्घरात्रिकेभिः
चतुर्थीदैर्घरात्रिकाय दैर्घरात्रिकाभ्याम् दैर्घरात्रिकेभ्यः
पञ्चमीदैर्घरात्रिकात् दैर्घरात्रिकाभ्याम् दैर्घरात्रिकेभ्यः
षष्ठीदैर्घरात्रिकस्य दैर्घरात्रिकयोः दैर्घरात्रिकाणाम्
सप्तमीदैर्घरात्रिके दैर्घरात्रिकयोः दैर्घरात्रिकेषु

समास दैर्घरात्रिक

अव्यय ॰दैर्घरात्रिकम् ॰दैर्घरात्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria