सुबन्तावली ?दैनन्दिनदानकाण्ड

Roma

पुमान्एकद्विबहु
प्रथमादैनन्दिनदानकाण्डः दैनन्दिनदानकाण्डौ दैनन्दिनदानकाण्डाः
सम्बोधनम्दैनन्दिनदानकाण्ड दैनन्दिनदानकाण्डौ दैनन्दिनदानकाण्डाः
द्वितीयादैनन्दिनदानकाण्डम् दैनन्दिनदानकाण्डौ दैनन्दिनदानकाण्डान्
तृतीयादैनन्दिनदानकाण्डेन दैनन्दिनदानकाण्डाभ्याम् दैनन्दिनदानकाण्डैः दैनन्दिनदानकाण्डेभिः
चतुर्थीदैनन्दिनदानकाण्डाय दैनन्दिनदानकाण्डाभ्याम् दैनन्दिनदानकाण्डेभ्यः
पञ्चमीदैनन्दिनदानकाण्डात् दैनन्दिनदानकाण्डाभ्याम् दैनन्दिनदानकाण्डेभ्यः
षष्ठीदैनन्दिनदानकाण्डस्य दैनन्दिनदानकाण्डयोः दैनन्दिनदानकाण्डानाम्
सप्तमीदैनन्दिनदानकाण्डे दैनन्दिनदानकाण्डयोः दैनन्दिनदानकाण्डेषु

समास दैनन्दिनदानकाण्ड

अव्यय ॰दैनन्दिनदानकाण्डम् ॰दैनन्दिनदानकाण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria