Declension table of daihya

Deva

NeuterSingularDualPlural
Nominativedaihyam daihye daihyāni
Vocativedaihya daihye daihyāni
Accusativedaihyam daihye daihyāni
Instrumentaldaihyena daihyābhyām daihyaiḥ
Dativedaihyāya daihyābhyām daihyebhyaḥ
Ablativedaihyāt daihyābhyām daihyebhyaḥ
Genitivedaihyasya daihyayoḥ daihyānām
Locativedaihye daihyayoḥ daihyeṣu

Compound daihya -

Adverb -daihyam -daihyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria