Declension table of ?dahyantī

Deva

FeminineSingularDualPlural
Nominativedahyantī dahyantyau dahyantyaḥ
Vocativedahyanti dahyantyau dahyantyaḥ
Accusativedahyantīm dahyantyau dahyantīḥ
Instrumentaldahyantyā dahyantībhyām dahyantībhiḥ
Dativedahyantyai dahyantībhyām dahyantībhyaḥ
Ablativedahyantyāḥ dahyantībhyām dahyantībhyaḥ
Genitivedahyantyāḥ dahyantyoḥ dahyantīnām
Locativedahyantyām dahyantyoḥ dahyantīṣu

Compound dahyanti - dahyantī -

Adverb -dahyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria