Declension table of ?dahyamāna

Deva

NeuterSingularDualPlural
Nominativedahyamānam dahyamāne dahyamānāni
Vocativedahyamāna dahyamāne dahyamānāni
Accusativedahyamānam dahyamāne dahyamānāni
Instrumentaldahyamānena dahyamānābhyām dahyamānaiḥ
Dativedahyamānāya dahyamānābhyām dahyamānebhyaḥ
Ablativedahyamānāt dahyamānābhyām dahyamānebhyaḥ
Genitivedahyamānasya dahyamānayoḥ dahyamānānām
Locativedahyamāne dahyamānayoḥ dahyamāneṣu

Compound dahyamāna -

Adverb -dahyamānam -dahyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria