Declension table of ?dahitavya

Deva

NeuterSingularDualPlural
Nominativedahitavyam dahitavye dahitavyāni
Vocativedahitavya dahitavye dahitavyāni
Accusativedahitavyam dahitavye dahitavyāni
Instrumentaldahitavyena dahitavyābhyām dahitavyaiḥ
Dativedahitavyāya dahitavyābhyām dahitavyebhyaḥ
Ablativedahitavyāt dahitavyābhyām dahitavyebhyaḥ
Genitivedahitavyasya dahitavyayoḥ dahitavyānām
Locativedahitavye dahitavyayoḥ dahitavyeṣu

Compound dahitavya -

Adverb -dahitavyam -dahitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria