Declension table of ?dahiṣyat

Deva

NeuterSingularDualPlural
Nominativedahiṣyat dahiṣyantī dahiṣyatī dahiṣyanti
Vocativedahiṣyat dahiṣyantī dahiṣyatī dahiṣyanti
Accusativedahiṣyat dahiṣyantī dahiṣyatī dahiṣyanti
Instrumentaldahiṣyatā dahiṣyadbhyām dahiṣyadbhiḥ
Dativedahiṣyate dahiṣyadbhyām dahiṣyadbhyaḥ
Ablativedahiṣyataḥ dahiṣyadbhyām dahiṣyadbhyaḥ
Genitivedahiṣyataḥ dahiṣyatoḥ dahiṣyatām
Locativedahiṣyati dahiṣyatoḥ dahiṣyatsu

Adverb -dahiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria