Declension table of ?dahantī

Deva

FeminineSingularDualPlural
Nominativedahantī dahantyau dahantyaḥ
Vocativedahanti dahantyau dahantyaḥ
Accusativedahantīm dahantyau dahantīḥ
Instrumentaldahantyā dahantībhyām dahantībhiḥ
Dativedahantyai dahantībhyām dahantībhyaḥ
Ablativedahantyāḥ dahantībhyām dahantībhyaḥ
Genitivedahantyāḥ dahantyoḥ dahantīnām
Locativedahantyām dahantyoḥ dahantīṣu

Compound dahanti - dahantī -

Adverb -dahanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria