Declension table of ?daghyantī

Deva

FeminineSingularDualPlural
Nominativedaghyantī daghyantyau daghyantyaḥ
Vocativedaghyanti daghyantyau daghyantyaḥ
Accusativedaghyantīm daghyantyau daghyantīḥ
Instrumentaldaghyantyā daghyantībhyām daghyantībhiḥ
Dativedaghyantyai daghyantībhyām daghyantībhyaḥ
Ablativedaghyantyāḥ daghyantībhyām daghyantībhyaḥ
Genitivedaghyantyāḥ daghyantyoḥ daghyantīnām
Locativedaghyantyām daghyantyoḥ daghyantīṣu

Compound daghyanti - daghyantī -

Adverb -daghyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria