Declension table of ?daghyamānā

Deva

FeminineSingularDualPlural
Nominativedaghyamānā daghyamāne daghyamānāḥ
Vocativedaghyamāne daghyamāne daghyamānāḥ
Accusativedaghyamānām daghyamāne daghyamānāḥ
Instrumentaldaghyamānayā daghyamānābhyām daghyamānābhiḥ
Dativedaghyamānāyai daghyamānābhyām daghyamānābhyaḥ
Ablativedaghyamānāyāḥ daghyamānābhyām daghyamānābhyaḥ
Genitivedaghyamānāyāḥ daghyamānayoḥ daghyamānānām
Locativedaghyamānāyām daghyamānayoḥ daghyamānāsu

Adverb -daghyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria