Declension table of ?daghyamāna

Deva

NeuterSingularDualPlural
Nominativedaghyamānam daghyamāne daghyamānāni
Vocativedaghyamāna daghyamāne daghyamānāni
Accusativedaghyamānam daghyamāne daghyamānāni
Instrumentaldaghyamānena daghyamānābhyām daghyamānaiḥ
Dativedaghyamānāya daghyamānābhyām daghyamānebhyaḥ
Ablativedaghyamānāt daghyamānābhyām daghyamānebhyaḥ
Genitivedaghyamānasya daghyamānayoḥ daghyamānānām
Locativedaghyamāne daghyamānayoḥ daghyamāneṣu

Compound daghyamāna -

Adverb -daghyamānam -daghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria