Declension table of ?daghyamāna

Deva

MasculineSingularDualPlural
Nominativedaghyamānaḥ daghyamānau daghyamānāḥ
Vocativedaghyamāna daghyamānau daghyamānāḥ
Accusativedaghyamānam daghyamānau daghyamānān
Instrumentaldaghyamānena daghyamānābhyām daghyamānaiḥ daghyamānebhiḥ
Dativedaghyamānāya daghyamānābhyām daghyamānebhyaḥ
Ablativedaghyamānāt daghyamānābhyām daghyamānebhyaḥ
Genitivedaghyamānasya daghyamānayoḥ daghyamānānām
Locativedaghyamāne daghyamānayoḥ daghyamāneṣu

Compound daghyamāna -

Adverb -daghyamānam -daghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria