Declension table of ?daghnavatī

Deva

FeminineSingularDualPlural
Nominativedaghnavatī daghnavatyau daghnavatyaḥ
Vocativedaghnavati daghnavatyau daghnavatyaḥ
Accusativedaghnavatīm daghnavatyau daghnavatīḥ
Instrumentaldaghnavatyā daghnavatībhyām daghnavatībhiḥ
Dativedaghnavatyai daghnavatībhyām daghnavatībhyaḥ
Ablativedaghnavatyāḥ daghnavatībhyām daghnavatībhyaḥ
Genitivedaghnavatyāḥ daghnavatyoḥ daghnavatīnām
Locativedaghnavatyām daghnavatyoḥ daghnavatīṣu

Compound daghnavati - daghnavatī -

Adverb -daghnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria