Declension table of ?daghnavat

Deva

NeuterSingularDualPlural
Nominativedaghnavat daghnavantī daghnavatī daghnavanti
Vocativedaghnavat daghnavantī daghnavatī daghnavanti
Accusativedaghnavat daghnavantī daghnavatī daghnavanti
Instrumentaldaghnavatā daghnavadbhyām daghnavadbhiḥ
Dativedaghnavate daghnavadbhyām daghnavadbhyaḥ
Ablativedaghnavataḥ daghnavadbhyām daghnavadbhyaḥ
Genitivedaghnavataḥ daghnavatoḥ daghnavatām
Locativedaghnavati daghnavatoḥ daghnavatsu

Adverb -daghnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria