Declension table of ?daghitavya

Deva

NeuterSingularDualPlural
Nominativedaghitavyam daghitavye daghitavyāni
Vocativedaghitavya daghitavye daghitavyāni
Accusativedaghitavyam daghitavye daghitavyāni
Instrumentaldaghitavyena daghitavyābhyām daghitavyaiḥ
Dativedaghitavyāya daghitavyābhyām daghitavyebhyaḥ
Ablativedaghitavyāt daghitavyābhyām daghitavyebhyaḥ
Genitivedaghitavyasya daghitavyayoḥ daghitavyānām
Locativedaghitavye daghitavyayoḥ daghitavyeṣu

Compound daghitavya -

Adverb -daghitavyam -daghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria