Declension table of ?daghiṣyat

Deva

MasculineSingularDualPlural
Nominativedaghiṣyan daghiṣyantau daghiṣyantaḥ
Vocativedaghiṣyan daghiṣyantau daghiṣyantaḥ
Accusativedaghiṣyantam daghiṣyantau daghiṣyataḥ
Instrumentaldaghiṣyatā daghiṣyadbhyām daghiṣyadbhiḥ
Dativedaghiṣyate daghiṣyadbhyām daghiṣyadbhyaḥ
Ablativedaghiṣyataḥ daghiṣyadbhyām daghiṣyadbhyaḥ
Genitivedaghiṣyataḥ daghiṣyatoḥ daghiṣyatām
Locativedaghiṣyati daghiṣyatoḥ daghiṣyatsu

Compound daghiṣyat -

Adverb -daghiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria