Declension table of ?daghiṣyantī

Deva

FeminineSingularDualPlural
Nominativedaghiṣyantī daghiṣyantyau daghiṣyantyaḥ
Vocativedaghiṣyanti daghiṣyantyau daghiṣyantyaḥ
Accusativedaghiṣyantīm daghiṣyantyau daghiṣyantīḥ
Instrumentaldaghiṣyantyā daghiṣyantībhyām daghiṣyantībhiḥ
Dativedaghiṣyantyai daghiṣyantībhyām daghiṣyantībhyaḥ
Ablativedaghiṣyantyāḥ daghiṣyantībhyām daghiṣyantībhyaḥ
Genitivedaghiṣyantyāḥ daghiṣyantyoḥ daghiṣyantīnām
Locativedaghiṣyantyām daghiṣyantyoḥ daghiṣyantīṣu

Compound daghiṣyanti - daghiṣyantī -

Adverb -daghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria