Declension table of ?dagdhavatī

Deva

FeminineSingularDualPlural
Nominativedagdhavatī dagdhavatyau dagdhavatyaḥ
Vocativedagdhavati dagdhavatyau dagdhavatyaḥ
Accusativedagdhavatīm dagdhavatyau dagdhavatīḥ
Instrumentaldagdhavatyā dagdhavatībhyām dagdhavatībhiḥ
Dativedagdhavatyai dagdhavatībhyām dagdhavatībhyaḥ
Ablativedagdhavatyāḥ dagdhavatībhyām dagdhavatībhyaḥ
Genitivedagdhavatyāḥ dagdhavatyoḥ dagdhavatīnām
Locativedagdhavatyām dagdhavatyoḥ dagdhavatīṣu

Compound dagdhavati - dagdhavatī -

Adverb -dagdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria