Declension table of ?dagdhavat

Deva

NeuterSingularDualPlural
Nominativedagdhavat dagdhavantī dagdhavatī dagdhavanti
Vocativedagdhavat dagdhavantī dagdhavatī dagdhavanti
Accusativedagdhavat dagdhavantī dagdhavatī dagdhavanti
Instrumentaldagdhavatā dagdhavadbhyām dagdhavadbhiḥ
Dativedagdhavate dagdhavadbhyām dagdhavadbhyaḥ
Ablativedagdhavataḥ dagdhavadbhyām dagdhavadbhyaḥ
Genitivedagdhavataḥ dagdhavatoḥ dagdhavatām
Locativedagdhavati dagdhavatoḥ dagdhavatsu

Adverb -dagdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria