Declension table of ?dagdhakilbiṣā

Deva

FeminineSingularDualPlural
Nominativedagdhakilbiṣā dagdhakilbiṣe dagdhakilbiṣāḥ
Vocativedagdhakilbiṣe dagdhakilbiṣe dagdhakilbiṣāḥ
Accusativedagdhakilbiṣām dagdhakilbiṣe dagdhakilbiṣāḥ
Instrumentaldagdhakilbiṣayā dagdhakilbiṣābhyām dagdhakilbiṣābhiḥ
Dativedagdhakilbiṣāyai dagdhakilbiṣābhyām dagdhakilbiṣābhyaḥ
Ablativedagdhakilbiṣāyāḥ dagdhakilbiṣābhyām dagdhakilbiṣābhyaḥ
Genitivedagdhakilbiṣāyāḥ dagdhakilbiṣayoḥ dagdhakilbiṣāṇām
Locativedagdhakilbiṣāyām dagdhakilbiṣayoḥ dagdhakilbiṣāsu

Adverb -dagdhakilbiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria