Declension table of dagdha

Deva

NeuterSingularDualPlural
Nominativedagdham dagdhe dagdhāni
Vocativedagdha dagdhe dagdhāni
Accusativedagdham dagdhe dagdhāni
Instrumentaldagdhena dagdhābhyām dagdhaiḥ
Dativedagdhāya dagdhābhyām dagdhebhyaḥ
Ablativedagdhāt dagdhābhyām dagdhebhyaḥ
Genitivedagdhasya dagdhayoḥ dagdhānām
Locativedagdhe dagdhayoḥ dagdheṣu

Compound dagdha -

Adverb -dagdham -dagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria