सुबन्तावली ?दङ्घिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादङ्घिष्यमाणः दङ्घिष्यमाणौ दङ्घिष्यमाणाः
सम्बोधनम्दङ्घिष्यमाण दङ्घिष्यमाणौ दङ्घिष्यमाणाः
द्वितीयादङ्घिष्यमाणम् दङ्घिष्यमाणौ दङ्घिष्यमाणान्
तृतीयादङ्घिष्यमाणेन दङ्घिष्यमाणाभ्याम् दङ्घिष्यमाणैः दङ्घिष्यमाणेभिः
चतुर्थीदङ्घिष्यमाणाय दङ्घिष्यमाणाभ्याम् दङ्घिष्यमाणेभ्यः
पञ्चमीदङ्घिष्यमाणात् दङ्घिष्यमाणाभ्याम् दङ्घिष्यमाणेभ्यः
षष्ठीदङ्घिष्यमाणस्य दङ्घिष्यमाणयोः दङ्घिष्यमाणानाम्
सप्तमीदङ्घिष्यमाणे दङ्घिष्यमाणयोः दङ्घिष्यमाणेषु

समास दङ्घिष्यमाण

अव्यय ॰दङ्घिष्यमाणम् ॰दङ्घिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria